पृथिवीपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथिवीपतिः, पुं, (पृथिव्याः पतिः ।) राजा । (यथा, मनुः । ७ । १७७ । “सर्व्वोपायैस्तथा कुर्य्यात् नीतिज्ञः पृथिवीपतिः । यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥”) ऋषभनामौषधिः । इति मेदिनी । ते, २३१ ॥ यमः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथिवीपति¦ पु॰

६ त॰।

१ भूमिपतौ राजनि

२ ऋषभ-नामोषधौ च मेदि॰।

३ यमे हेम॰। पृथिवीनाथा-दयोऽपि राजनि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथिवीपति¦ m. (-तिः)
1. A king, a sovereign.
2. A drug, commonly Rishabha.
3. YAMA, regent of the dead. E. पृथिवी the earth, and पति master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथिवीपति/ पृथिवी--पति m. " -eearth-lord " , a prince , king TBr. Mn. etc.

पृथिवीपति/ पृथिवी--पति m. N. of यमL.

पृथिवीपति/ पृथिवी--पति m. (with सूरि)N. of an author Cat.

पृथिवीपति/ पृथिवी--पति m. a species of bulbous plant growing on the हिमा-लयL.

"https://sa.wiktionary.org/w/index.php?title=पृथिवीपति&oldid=320607" इत्यस्माद् प्रतिप्राप्तम्