पृथुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुकः, पुं, (पृथुरेव । पृथु + संज्ञायां कन् । यद्वा, प्रथते इति । प्रथ + “अर्भकपृथुकेति ।” उणा० ५ । ५३ । इति कुकन् संप्रसारणञ्च ।) त्तिपि- टकः । इत्यमरः ॥ क्लीवलिङ्गोऽप्ययम् । यथा, -- “द्विःस्विन्नमन्नं पृथुकं शुद्धं देशविशेषके । नात्यन्तशस्तं विप्राणां भक्षणे च निवेदने ॥ अभक्ष्यञ्च यतीनाञ्च विधवाब्रह्मचारिणाम् ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २७ अध्यायः ॥ (यथास्य गुणाः । “पृथुका गुरवो वल्या कफविष्टम्भकारिणः ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ “पृथुका गुरवो भृष्टान् भक्षयेदल्पशस्तु तान् । यावा विष्टभ्य जीर्य्यन्ति सतुषा भिन्नवर्च्चसः ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “पृथुका गुरवः स्निग्धा बृंहणा कफवर्द्धनाः । बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्च्चसः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ चाक्षुषमन्वन्तरे देवगणभेदः । यथा, हरि- वंशे । ७ । ३२ । “आद्या प्रभूता ऋभवः पृथुकाश्च दिवौकसः ॥”)

पृथुकः, त्रि, (प्रथते इति । प्रथ + “अर्भकपृथुक- पाका वयसि ।” उणा० ५ । ५३ । इति कुकन् सम्प्रसारणञ्च । यद्वा, पृथु यथा स्यात् तथा कायति शब्दायते इति । कै शब्दे + कः ।) बालकः । इति मेदिनी । के, १२६ ॥ (यथा, माघे । ३ । ३० । “प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुक पुं।

शिशुः

समानार्थक:पोत,पाक,अर्भक,डिम्भ,पृथुक,शावक,शिशु,भ्रूण,अनुबन्ध,गर्भ,बाल,बालिश

2।5।38।1।5

पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः। स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

पृथुक पुं।

पृथुकः

समानार्थक:पृथुक,चिपिटक

2।9।47।2।1

आपक्वं पौलिरभ्यूषो लाजाः पुंभूम्नि चाक्षताः। पृथुकः स्याच्चिपिटको धाना भ्रष्टयवे स्त्रियः॥

पदार्थ-विभागः : पक्वम्

पृथुक पुं।

चिपिटः

समानार्थक:पृथुक

3।3।3।1।2

जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ। आलोकौ दर्शनद्योतौ भेरीपटगहमानकौ॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुक¦ पु॰ पुथु कं जलं पेयत्वेनास्त्यस्व अच्।

१ चिपिटकेअमरः। तस्य चर्वणे बहुजलशोपणात् तश्र तथात्वम्। अस्य क्लीवत्वमपि
“द्विःखिन्नमन्नं पृथुकं शुद्धं देशविशेषके” व्रह्मवै॰ ख॰

२१ अ॰। पृथु कं शिरोऽस्य।

२ बालके पुंस्त्री॰मेदि॰।

३ हिङ्गुपत्र्यां स्त्री शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुक¦ mfn. (-कः-का-कं) The young of any animal. mn. (-कः-कं) Rice or grain flattened. f. (-का) Hingupatri: see पृथु। E. प्रथ् to be famous, aff. कुकन् or पृथु as above, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुकः [pṛthukḥ] कम् [kam], कम् Rice parched and flattened (Mar. पोहे); याचित्वा चतुरो मुष्टीन् विप्रात् पृथुकतण्डुलान् Bhāg.1.8.14.-कः A child; निन्युर्जनन्यः पृथुकान् पथिभ्यः Śi.3.3; विचित्रं तद् गेहं भवति पृथुकार्तस्वरमयम्; पृथुकः परिशीलितो न युद्धेष्वकृतास्त्रः परकैतवानभिज्ञः Rām. Ch.2.25; Bhāg.1.12.2. -का A girl.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुक mn. rice or grain flattened

पृथुक mn. rice scalded with hot water and then dried over a fire and ground in a mortar TBr. BhP. Sus3r. (also -तण्डुलA1p. BhP. )

पृथुक m. a boy , the young of any animal Hariv. S3is3. etc.

पृथुक m. pl. a species of grain Car.

पृथुक m. v.l. for पृथु-गVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--fried grains taken by Kucela to कृष्ण as present. भा. X. ८०. १४; ८१. 5-9, ३५.
(II)--his father, नील of पाञ्चल, was slain by उग्रायुध. M. ४९. ७७. [page२-385+ २५]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PṚTHUKA : A devagaṇa of Raivata Manvantara.


_______________________________
*3rd word in right half of page 610 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुक पु.
विस्तृत (अन्त वाले) अनाज, मा.श्रौ.सू. 9.2.2.3०, चावल अथवा समतलीकृत अनाज (मो.वि.)। पृथुपाजवती (द्वि.व.) स्त्री. (पृथुपाज + मतुप् + ङीप्) ‘पृथुपाज’ शब्द से युक्त एक ऋचा, अर्थात् ‘पृथुपाज अमर्त्यः----’ (ऋ.वे. 3.27.5) एवं ‘तं सबाथो यतस्रुचः.....’ (3.27.6)जिनका प्रयोग ‘धाय्याअों’ के रूप में होता है, मा.श्रौ.सू. 5.1.1.1-18, 23।

"https://sa.wiktionary.org/w/index.php?title=पृथुक&oldid=479346" इत्यस्माद् प्रतिप्राप्तम्