पृथुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुलम्, त्रि (पृथुं पृथुत्वमस्यास्तीति । पृथु + सिध्मादित्वात् लच् । यद्वा, पृथुं लातीति । ला + कः ।) महत् । इत्यमरः । ३ । १ । ६० ॥ (यथा, माघे । १० । ६५ । “श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुल वि।

विस्तृतम्

समानार्थक:विशङ्कट,पृथु,बृहत्,विशाल,पृथुल,महत्,वड्र,उरु,विपुल

3।1।60।2।5

अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने। विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुल¦ त्रि॰ पृथु + स्वार्थे लच् पृथुः पथत्वमस्त्यस्य सिध्मा॰लच् वा।

१ स्थूले अमरः।

२ हिङ्गुपत्र्यां स्त्री जटाध॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुल¦ mfn. (-लः-ला-लं) Great, large. f. (-ला) A medicinal substance, “Hingupatri.” E. पृथु, and लच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुल [pṛthula], a. Broad, large, wide; श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन Śi.1.65; बिम्बाधरं पृथुलमौक्तिकशोभिनासम् (प्रातः स्मरामि) Lalitapañcharatnam 1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथुल mf( आ)n. broad , large , great MBh. S3is3. Katha1s.

पृथुल m. v.l. for पृथुला-क्षVP.

"https://sa.wiktionary.org/w/index.php?title=पृथुल&oldid=321109" इत्यस्माद् प्रतिप्राप्तम्