पृथ्वी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी, स्त्री, (पृथुः स्थूलत्वगुणयुक्ता । “वोतो गुण- वचनात् ।” ४ । १ । ४४ । इति ङीष् ।) पृथिवी । (यथा, देवीभागवते । ३ । १३ । ८ । “मधुकैटभयोर्मेदसंयोगोत् मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”) पृथोर्दुहितृत्वस्वीकारादेतन्नाम । यथा, अग्नि- पुराणे । “दुहितृत्वमनुप्राप्ता देवी पृथ्वी तथोच्यते ॥” हिङ्गुपत्री । कृष्णजीरकः । इत्यमरः । २ । ९ । ३७, २ । ९ । ४० ॥ (एतस्याः पर्य्यायो यथा, -- “कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः । कालाजाजीतु सुषवी कालिका चोपकालिका ॥ पृथ्वीका कारवी पृथ्वी पृथुः कृष्णोपकुञ्चिका । उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) वृत्तार्हन्माता । इति हेमचन्द्रः ॥ पुनर्नवा । स्थूलैला । इति राजनिर्घण्टः ॥ (सप्तदशाक्षर- पादकश्च्छन्दोभेदः । इति छन्दोमञ्जरी ॥ अस्य लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।2।4

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

पृथ्वी स्त्री।

कृष्णवर्णजीरकः

समानार्थक:सुषवी,कारवी,पृथ्वी,पृथु,काला,उपकुंञ्चिका

2।9।37।1।3

सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका। आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

पृथ्वी स्त्री।

हिङ्गुपत्रम्

समानार्थक:कारवी,पृथ्वी,बाष्पिका,कबरी,पृथु

2।9।40।2।2

सहस्रवेधि जतुकं बाल्हीकं हिङ्गु रामठम्. तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः॥

अवयव : हिङ्गुवृक्षनिर्यासः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी¦ स्त्री पृथत्वगुणयुक्ता स्त्री ङीष्।

१ पृथुत्वयुक्तायांस्त्रियां

२ भूमौ

३ हिङ्गुपत्र्यां

४ कृष्णजीरके च।

५ स्थूलै-लायाम्

६ पुनर्नवायाम् मेदि॰।

७ वृत्तार्हन्मातृभेदे हेम॰स्वार्थे क। पृथ्वीका। वृहदेलायाम् हिङ्गुपत्र्यांकृष्णजीरके च। तत्र पृथिव्याः पृथुराजेन दुहितृत्वस्यकल्पनात् पुंयोगे ङीष्।
“दुहितृत्वमनुप्राप्ता देवी पृथ्वीतथोच्यते” अग्निपु॰।
“जसौ जसयलावसुग्रहयतिश्च पृथ्वीगुरुः वृ॰ र॰ उक्ते

८ सप्तदशाक्षरपादके छन्दीभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी¦ f. (-थ्वी)
1. The earth.
2. A pungent seed. (Nigella Indica.)
3. A medical substance and condiment, perhaps the leaf of the asafœtida plant, “Hingupatri.”
4. The mother of the seventh Jina, or Jaina deified teacher, SUPA4RSWA.
5. Cardamoms.
6. Name of a metre. E. The feminine form of पृथु, or पृथु the king so named, and ङीप् aff.; the domain of king PRIT'HU.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी [pṛthvī], [पृथु-ङीष्]

The earth; पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता Sandhyā.

The earth as one of the five elements.

Large cardamoms.

N. of a metre; (see App.I.) -Comp. -ईशः, -पतिः, -पालः, -भुज् m. a king, sovereign. -खातम् a cavern. -गर्भः an epithet of Gaṇeṣa. -गृहम् a cave, grotto.

जः a tree.

the planet Mars. -जम् rock-salt (गडलवण). -तलम् the ground, dry land. -धरः a mountain. -भरः N. of a metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वी f. See. below. [ cf. Gk. ? ; Germ. platt ; Eng. plate.]

पृथ्वी f. (See. पृथिवी)the earth (also as an element) RV. etc.

पृथ्वी f. Nigella Indica L.

पृथ्वी f. Boerhavia Procumbens L.

पृथ्वी f. = हिङ्गु-पत्त्रीL.

पृथ्वी f. great cardamoms L.

पृथ्वी f. N. of 2 kinds of metre Col.

पृथ्वी f. N. of the mother of the 7th अर्हत्of present अवसर्पिणीL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--first milked by ब्रह्मा; Calf वायु; In स्वायम्भुवमन्वन्तर by Agnidhara--Calf स्वायम्- bhuva. In स्वारोचिष by Caitra--Calf स्वारोचिष Manu. In Uttama by Devabhuja--Calf Uttama Manu. In तामस by बालबन्धु--Calf तामस Manu. In चारिष्णव by पुराण--Calf चरिष्णव Manu. In चाक्षुष by पुराण-- Calf चाक्षुष Manu. In Vaivasvata by Vainya--Calf Soma. वा. ६३. १२-19. [page२-388+ २७]
(II)--the first seven वातस्कन्दस्; also known as आहव। वा. ६७. ११४.
"https://sa.wiktionary.org/w/index.php?title=पृथ्वी&oldid=501053" इत्यस्माद् प्रतिप्राप्तम्