पृथ्वीधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वीधर¦ पु॰ गृथ्वीं धरति धृ--अच्। महीध रे पर्वते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृथ्वीधर/ पृथ्वी--धर m. " e-supporter " , a mountain Naish.

पृथ्वीधर/ पृथ्वी--धर m. N. of a demon Var. Va1stuv. Hcat.

पृथ्वीधर/ पृथ्वी--धर m. (also -भट्टand रा-चार्य)N. of sev. authors Cat.

पृथ्वीधर/ पृथ्वी--धर m. of the author of Comm. on Mr2icch. Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--to be worshipped in house-building. M. २५३. ३०, ३९; २६८. २३.

"https://sa.wiktionary.org/w/index.php?title=पृथ्वीधर&oldid=433006" इत्यस्माद् प्रतिप्राप्तम्