पृदाकु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृदाकुः, पुं, (पर्दते इति । पर्द अपानशब्दे + “पर्देर्नित् सम्प्रसारणमल्लोपश्च ।” उणा० ३ । ८० । इति काकुः रेफस्य सम्प्रसारणं अल्लो- पश्च ।) सर्पः । इत्यमरः । १ । ८ । ६ ॥ (यथा, महाभारते । ६ । १७८ । २७ । “स भीमं सहसाभ्येत्य पृदाकुः कुपितो भृशम् । जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥”) वृश्चिकः । व्याघ्रः । चित्रकः । इति मेदिनी । के, १२५ ॥ कुञ्जरः । वृक्षः । इति संक्षिप्तसारो- णादिवृत्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृदाकु पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।6।2।2

मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः। सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृदाकु¦ पु॰ स्पर्द--वा॰ आकु सम्प्रसारणे सलोपश्च। सर्गेअमरः

१ वृश्चिके

२ व्याघ्रे

३ चित्रके मेदि॰।

४ गजे

५ वृक्षे च। संक्षिप्तसारोणादिवृत्तिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृदाकु¦ m. (-कुः)
1. A snake.
2. A scorpion.
3. A tiger.
4. A leopard or the small hunting leopard.
5. An elephant.
6. A tree. E. पर्द to fart, Una4di aff. काकु; the vowel substituted for the semi-vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृदाकुः [pṛdākuḥ], 1 A scorpion.

A tiger.

A serpent, adder; पृदाकुरिव निर्मुक्तो मोक्तव्यो$यं मया यदि Śiva B.15.21.

A tree.

An elephant.

A panther (चित्रक).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृदाकु m. an adder , viper , snake VS. TS. AV. MBh. (also 628713 दाकू, f. )

पृदाकु m. a tiger or panther L. ([ cf. Lat. pardus , pardalis etc. ])

पृदाकु m. an elephant L.

पृदाकु m. a tree L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pṛdāku, the name of a ‘snake’ in the Atharvaveda,[१] is mentioned in the list of victims at the Aśvamedha (‘horse sacrifice’), in the Yajurveda Saṃhitās,[२] and occasionally else- where.[३] Its skin was specially valuable, according to the Atharvaveda.[४]

  1. i. 27, 1;
    iii. 27, 3;
    vi. 38, 1;
    vii. 56, 1;
    x. 4, 11 et seq.;
    xii. 3, 57.
  2. Taittirīya Saṃhitā, v. 5, 10, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 14;
    Vājasaneyi Saṃhitā, xxiv. 33.
  3. Vājasaneyi Saṃhitā, vi. 12;
    Sāṅkhāyana Āraṇyaka, xii. 27.
  4. i. 27. 1.

    Cf. Zimmer, Altindisches Leben, 94.
"https://sa.wiktionary.org/w/index.php?title=पृदाकु&oldid=501054" इत्यस्माद् प्रतिप्राप्तम्