सामग्री पर जाएँ

पृश्नि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृश्निः, त्रि, (स्पृश्यते इति । स्पृश संस्पर्शे + “घृणि- पृश्नीति ।” उणा० ४ । ५२ । इति नि निपातनात् साधुः ।) अल्पतनुः । इत्यमरः । २ । ६ । ४८ ॥ (यथा, महाभारते । १३ । २६ । ८६ । “दक्षां पृश्निं बृहतीं विप्रकृष्टां शिवामृद्धां भगिनीं सुप्रसन्नाम् । विभावरीं सर्व्वभूतप्रतिष्ठां गङ्गां गता ये त्रिदिवं गतास्ते ॥”) खर्व्वदुर्ब्बलाल्पास्थिः । इति भरतः ॥ (शुक्ल- वर्णः । यथा, ऋग्वेदे । १ । १६० । ३ । “धेनुञ्च पृश्निं वृषभं सुरेतसम् ॥” “पृश्निं शुक्लवर्णां धेनुम् ।” इति तद्भाष्ये सायनः ॥ प्राप्ततेजाः । यथा, ऋग्वेदे । १० । १८९ । १ । “आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ॥”)

पृश्निः, स्त्री, (स्पृपति द्रव्यजातं स्पृश्यते इति वा । स्पृश + “घृणिस्पृश्नीति ।” उणा० ४ । ५२ । इति नि निपातनात् साधुः ।) रश्मिः । इति शब्दरत्ना- वली ॥ (अन्नम् । वेदाः । जलम् । अमृतम् । इति महाभारतम् । १२ । ३४१ । ४४ ॥) सुत- पोराजपत्नी । सैव जन्मान्तरे देवकी भूता । इति श्रीभागवते १० स्कन्धः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृश्नि पुं।

अल्पशरीरः

समानार्थक:पृश्नि,अल्पतनु

2।6।48।2।1

स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः। पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृश्नि¦ त्रि॰ स्पृश--प्रच्छ--वा नि किच्च पृषो॰ सलोपः।

१ स्वल्पे

२ दुर्बलास्थियुक्ते

३ खर्वे च अमरः।

४ रश्मौ श्रीकृष्णस्यजन्मान्तरे मातृभूतायां देवकीरूपेण द्वापरे प्रादुर्भूतायां

५ वसुदेवपत्न्याञ्च स्त्री।
“त्वमेव पूर्बसर्गे भूः पृश्निः स्वायम्भुवेसति!। तदायं सुतपा नाम प्रजापतिरकल्मषः। अहंसुतो वामभवं पृश्निगर्भ इति स्मृतः। तयोर्वा पुन-रेवाहमदित्याम्बस कश्यपात्। उपेन्द्र इति विख्यातोवामनत्वाच्च वामनः। तृतीयेऽस्मिन् भवेऽहं वै तेनैववपुषा हि वाम्। जातो भूयस्तयोरेव” भाग॰

१० ।

३ अ॰। देवकीं प्रति वासुदेववाक्यम्।

५ साधरणे त्रि॰ निघण्टुः

६ सवितुःपत्नीभेदे स्त्री भाग॰

६ ।

१८ ।

१ ।

७ ऋषिभेदे पु॰ भा॰द्रो

१९

१ अ॰। युधाजिन्नृपस्य माद्र्यां जाते

८ पुत्रभेदेअग्निपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृश्नि¦ mfn. (-श्निः-श्निः-श्नि)
1. Small, short, thin.
2. Delicate, feeble. f. (-श्निः)
1. A ray of light.
2. A queen, the wife of SUTAPA4, who being regenerated after death, became DE4VAKI4 the mother of KRISHN4A.
3. The earth. E. स्पृश् to touch, नि Una4di aff., and the initial rejected; also पृष्णि |

पृश्नि(ष्णि)का¦ f. (-का) An aquatic plant, (Pistia stratiotes.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृश्नि mfn. ( Un2. iv , 52 ) variegated , dappled , piebald , speckled , spotted (said esp. of cows , serpents , frogs etc. ) RV. AV. Br. S3rS. MBh.

पृश्नि mfn. ( pl. )manifold , different (as desires) TS.

पृश्नि mfn. dwarfish , thin , small L.

पृश्नि m. N. of a prince (the father of श्वफल्क) Hariv. VP.

पृश्नि m. ( pl. )N. of a family of ऋषिs MBh. ( नयो ऽजाह्, the supposed authors of RV. ix , 86 , 31-40 Anukr. )

पृश्नि m. a ray of light L.

पृश्नि m. N. of the mother of the मरुत्s RV.

पृश्नि m. of the wife of सवितृBhP.

पृश्नि m. of the wife of king सु-तपस्(who in a former birth under the name of देवकीwas mother of कृष्ण) ib.

पृश्नि n. (with भरद्-वाजस्य)N. of 2 सामन्s A1rshBr. [ cf. पृष्; Gk. ?.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of माध्रि's son, युधाजित्; had two sons श्वफल्क and Citraka. वा. ९६. १०१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PṚŚNI I : Wife of the Prajāpati named Sutapas. (See under Aditi).


_______________________________
*5th word in left half of page 608 (+offset) in original book.

PṚŚNI II : An ancient sage. He approached Droṇa during the Kurupāṇḍava battle and commanded him to stop the battle. (Śloka 34, Chapter 190, Droṇa Parva). He attained svarga by the power of his penance. (Chapter 26, Śānti Parva).


_______________________________
*6th word in left half of page 608 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पृश्नि&oldid=433008" इत्यस्माद् प्रतिप्राप्तम्