पृषत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषत्, क्ली, (पर्षति सिञ्चतीति । पृष सेचने + “वर्त्तमाने पृषद्बृहन्महदिति ।” उणा० २ । ८४ । इति । अतिप्रत्ययो गुणाभावश्च निपात्यते । शतृवदस्य कार्य्यं विज्ञेयम् ।) जलविन्दुः । इत्य- मरः । १ । १० । ६ ॥ यथा, “पृषदपरुषविषाणाग्रेण लुठति ।” इति श्रीभागवते ५ स्कन्धे ८ अध्यायः ॥ “पृषत् जलविन्दुस्तद्वत् अपरुषेण मृदुना विषाणा- ग्रेण लुठति सङ्घट्टयति ।” इति तट्टीकायां श्रीधर- स्वामी । इदं द्विवचनबहुवचनान्तमपि भवति ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषत् पुं।

जलकणः

समानार्थक:अम्बुकण,पृषत्,बिन्दु,पृषत,विप्रुष्

1।10।6।2।1

महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः। पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्.।

 : वातप्रक्षिप्तजलकणः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषत्¦ न॰ पृष--अति कित्{??}कार्य्यं तेन पृषन्ति।

१ विन्दौ अमरः।

२ सेकयुक्ते त्रि॰। अस्य विन्दौ बहुत्व-मिच्छन्त्येके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषत्¦ mfn. (-षन्-षन्ती-षत्) Sprinkling. n. sing. (-षत्) du. (-षती) plu. (-षन्ति) A drop of water or any liquid. mf. (-षन्-षती) The porcine deer. E. पृष् to sprinkle, Una4di aff. अति, or participial aff. शतृ; also पृषत् and पृषन्ति |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषत् [pṛṣat], a.

Spotted, variegated.

Sprinkling -m. The spotted antelope; 'पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतो$पि ना' इति कोशः; Viś. Guṇa.192. -n.

A drop of water or of any other liquid; (said by some to be used only in pl.).

Comp. अंशः अश्वः wind, air; पृषदश्वो धनेशश्च महेशश्च दिगीश्वराः Śiva B.6.44.

an epithet of Śiva. -आज्यम् ghee mixed with coagulated milk; संभृतं पृषदाज्यम् Rv.1.9.8. -पतिः (-पृषतांपतिः) wind.-बलः N. of the horse of Wind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृषत् mf( अती)n. spotted , speckled , piebald , variegated AV. VS. Br. Gr2S3rS.

पृषत् mf( अती)n. sprinkling W.

पृषत् m. the spotted antelope R. (See. g. व्याघ्रा-दि, where Ka1s3. पृषत)

पृषत् m. a drop of water (only pl. ; ताम् पतिm. " lord of the drops of -wwater " , the wind) S3is3. vi , 55

पृषत् m. a spotted doe MBh. R. etc.

पृषत् m. = पार्षती, the daughter of पृषतMBh. i , 6390

पृषत् n. a drop of water or any other liquid Hariv. BhP.

"https://sa.wiktionary.org/w/index.php?title=पृषत्&oldid=501056" इत्यस्माद् प्रतिप्राप्तम्