पृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ट¦ त्रि॰ पृषु सेके प्रच्छ--वा क्त।

१ सिक्ते--यजु॰

३३ ।

९ ।

२ जिज्ञासिते
“नापृष्टः कस्यचित् ब्रूयात्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Asked, inquired, interrogated.
2. Sprinkled. E. प्रच्छ् to ask, क्त aff. and the vowel substituted for the semi-vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ट [pṛṣṭa], p. p. [पृष्-प्रच्छ्-वा क्त]

Asked, inquired, interrogated, questioned.

Sprinkled. -ष्टम् A question, an inquiry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ट mfn. ( प्रछ्)asked , inquired , questioned , interrogated , demanded , wished for , desired , welcome RV. etc.

पृष्ट n. a question , inquiry A1pGr2. Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=पृष्ट&oldid=321855" इत्यस्माद् प्रतिप्राप्तम्