पृष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्टि¦ स्त्री पृष + सेके भावे क्तिन्। सेके शत॰ ब्रा॰

७ ।

५१ ।

१३ ।

२ ।

१ ।

१५ । प्रच्छ--क्तिन्।

२ जिज्ञासायाञ्च। पृष--कर्त्तरिक्तिच् दीर्घः।

३ पार्श्वस्थे स्त्री ऋ॰

१० ।

८ ।

१० पृष्टीः पार्श्व-स्थान् भा॰।

४ पृष्ठदेशे यजु॰

२ ।

८ ।
“पृष्टीः पृष्ठ-देशः” वेददीप॰। पृष्टिवह पृष्ट्यावहः। पृष्ठवहेअथ॰

१८ ।

४ ।

१०

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्टि¦ m. (-ष्टिः)
1. A ray of light.
2. Touch. E. पृष् to touch, &c. aff. क्तिन्। when it is derived from प्रच्छ्-क्तिन् it means “Inquiry” and when formed from पृष् कर्तरि क्तिच् it signifies “the back” or “at the side of.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्टिः [pṛṣṭiḥ], f.

Inquiry, interrogation.

Ved. A rib.

Touch.

A ray of light.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्टि f. a rib(See. पर्शु) RV. AV. ( टी, xi , 1 , 34 ) VS. S3Br.

पृष्टि f. touch L. (See. स्पृष्टि)

पृष्टि f. a ray of light L. (See. पृश्नि).

पृष्टि = पृष्ठPan5cad. Kaus3. Sch.

"https://sa.wiktionary.org/w/index.php?title=पृष्टि&oldid=321890" इत्यस्माद् प्रतिप्राप्तम्