पृष्ठतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठतः, [स्] व्य, (पृष्ठ + “प्रतियोगे पञ्चम्या- स्तसिः ।” ५ । ४ । ४४ । इत्यस्य “आद्यादिभ्य उपासंख्यानम् ।” इति वार्त्तिकोक्त्या तसिः ।) पश्चात् । यथा, भट्टिः । १ । २४ । “तं पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषु दीप्रास्त्रधरः कुमारः ॥” पृष्ठदेशे । (यथा, मनौ । ८ । ३०० । “पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन । अतोऽन्यथा तु प्रहरन् प्राप्तः स्यात् चौर- किल्विषम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठतस्¦ अव्य॰ पृष्ठ + तसिल्। पश्चाद्भागे इत्यर्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठतस्¦ Ind.
1. Behind, at the back of.
2. Backwards.
3. Secretly, covert- ly. E. पृष्ठ the back, and तसि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठतस् [pṛṣṭhatas], ind.

Behind, behind the back, from behind; गच्छतः पृष्ठतो$न्वियात् Ms.4.154;8.3; नमः पुरस्ता- दथ पृष्ठतस्ते Bg.11.4.

Towards the back, backwards; गच्छ पृष्ठतः.

On the back.

Behind the back, secretly, covertly. (पृष्ठतः कृ means

to place on the back, leave behind.

to neglect, forsake, abandon.

to renounce, desist from, leave off, resign; येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् H.1.124; लज्जां पृष्टतः कृत्वा K.; पृष्ठतो गम् to follow; पृष्ठतो भू

to stand at the back.

to be disregarded.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पृष्ठतस्/ पृष्ठ--तस् ind. from or on or behind the back , behind (with gen. or ifc. )

पृष्ठतस्/ पृष्ठ--तस् ind. to the back , backwards

पृष्ठतस्/ पृष्ठ--तस् ind. secretly , covertly S3Br. etc. etc. (with कृ, to place on the back R. ; to neglect , abandon , forsake , give up , renounce MBh. R. etc. ; with गम्, to go behind , follow , pursue Pan5c. ; with भू, to be behind , be disregarded or of no account MBh. )

"https://sa.wiktionary.org/w/index.php?title=पृष्ठतस्&oldid=322014" इत्यस्माद् प्रतिप्राप्तम्