पेचक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेचकः, पुं, (पचति पच्यते वा । पच + “पचिमच्योरिच्च ।” उणा० ५ । ३७ । इति वुन् । उपधाया अत इच्च ।) पक्षिविशेषः । पे~चा इति भाषा । तत्पर्य्यायः । उलूकः २ वायसारातिः ३ । इत्यमरः । २ । ५ । १५ ॥ शक्राख्यः ४ दिवान्धः ५ वक्रनासिकः ६ हरि- नेत्रः ७ दिवाभीतः ८ नखाशी ९ पीयुः १० घर्घरः ११ काकभीरुः १२ नक्तचारी १३ । इति त्रिकाण्डशेषः ॥ निशाचरः १४ कौशिकः १५ रूपनाशनः १६ पेचः १७ रक्तनासिकः १८ भीरुकः १९ । इति शब्दरत्नावली ॥ करिपुच्छ- मूलोपान्तः । गुदाच्छादकमांसपिण्डविशेषः । इत्यमरः । ३ । ३ । ६ ॥ पर्य्यङ्कः । यूकः । इति विश्वः ॥ मेघः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेचक पुं।

उलूकः

समानार्थक:उलूक,वायसाराति,पेचक,दिवान्ध,कौशिक,घूक,दिवाभीत,निशाटन

2।5।15।1।5

पत्री श्येन उलूकस्तु वायसारातिपेचकौ। दिवान्धः कौशिको घूको दिवाभीतो निशाटनः। व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

पेचक पुं।

करिणः_पुच्छमूलोपान्तः

समानार्थक:पेचक

3।3।6।1।1

उलूके करिणः पुच्छमूलोपान्ते च पेचकः। कमण्डलौ च करकः सुगते च विनायकः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेचक¦ पु॰ स्त्री पद--वुनृ अतपच्च। (पें चा)

१ उलूके स्त्रियांजातित्वात् ङीष्।

२ गऊपुख्वमृलोपाले

२ पुदाच्छादक-मांसपिण्डमेदे पु॰ अमरः।

४ पय्य ङ्के

५ यूके पु॰ विश्वः।

६ मेघे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेचक¦ m. (-कः)
1. An owl.
2. The root of an elephant's tail.
3. The tip of it.
4. A cloud.
5. A bed.
6. A louse. E. पच् to spread, Una4di aff. वुन्, इट् inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेचकः [pēcakḥ], 1 An owl; अनेन भिन्नाञ्जनमेचकेन कृत्वाक्षिलेपं खलु पेचकेन Rām. Ch.6.29.

The root of an elephant's tail; Mātaṅga L.3.2;6.1,13.

A couch, bed.

A cloud.

A louse.

A shelter on a street; Mānasāra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेचक m. (1. पच्?)an owl(See. कृष्ण-प्)

पेचक m. the tip or the root of an elephant's tail Var.

पेचक m. a couch , bed(= पर्यङ्क) L.

पेचक m. a louse L.

पेचक m. a cloud L.

"https://sa.wiktionary.org/w/index.php?title=पेचक&oldid=322319" इत्यस्माद् प्रतिप्राप्तम्