पेटा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटा स्त्री।

पेटकः

समानार्थक:पिटक,पेटक,पेटा,मञ्जूषा

2।10।29।3।3

पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता। जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु। पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

"https://sa.wiktionary.org/w/index.php?title=पेटा&oldid=190193" इत्यस्माद् प्रतिप्राप्तम्