पेटिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटिका, स्त्री, (पिटतीति । पिट + ण्वुल् । कापि अत इत्वम् ।) वृक्षविशेषः । पेटारि इति भाषा । तत्पर्य्यायः । कुवेराक्षी २ कुलिङ्गाक्षी ३ कृष्णवृन्तिका ४ । इति रत्नमाला ॥ (यथा, -- “पेटिकामूललेपाच्च योनिर्भिन्ना प्रशास्यति ॥” इति वैद्यकचक्रपाणिसंग्रहे योनिव्यापदधि- कारे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटिका¦ स्त्री पिट--ण्वुल् कापि अत इत्त्वम्। (टेपारि)क्षुपभेदे रत्नमाला।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटिका¦ f. (-का) A box, a basket. E. पेटा and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटिका [pēṭikā] पेटी [pēṭī], पेटी A small bag, a basket.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेटिका f. a species of plant L.

"https://sa.wiktionary.org/w/index.php?title=पेटिका&oldid=322421" इत्यस्माद् प्रतिप्राप्तम्