पेदु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेदु¦ पु॰ राजभेदे ऋ॰

१ ।

११

९ ।

१० भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेदु m. ( पद्?)N. of a man (under the especial protection of the अश्विन्s , by whom he was presented with a white horse that killed serpents) RV.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PEDU : A Rājarṣi otherwise named Aṅkāśva. (Maṇḍala 1, Ṛgveda).


_______________________________
*1st word in left half of page 588 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pedu is the name in the Rigveda[१] of a protégé of the Aśvins, who gave him, in order, as it seems, to replace a bad steed, a mythical horse, hence called Paidva,[२] which probably represents the horse of the sun.[३]

  1. Rv. i. 117, 9;
    118, 9;
    119, 10;
    vii. 71, 5;
    x. 39, 10.
  2. Rv. ix. 88, 4;
    Av. x. 4, 5 et seq.
  3. Macdonell, Vedic Mythology, pp. 52, 149.
"https://sa.wiktionary.org/w/index.php?title=पेदु&oldid=473990" इत्यस्माद् प्रतिप्राप्तम्