पेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेयम्, क्ली, (पीयते यदिति । पा पाने + कर्म्मणि यत् । “ईद्यति ।” ६ । ४ । ६५ । इति आत ईत् ततो गुणः ।) जलम् । इति मेदिनी । ये, ३९ ॥ दुग्धम् । इति शब्दचन्द्रिका ॥ अष्टविधा- न्नान्तर्गतान्नविशेषः । यथा, -- “भोज्यं पेयं तथा चूष्यं लेह्यं खाद्यञ्च चर्वणम् । निष्पेयञ्चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम् ॥” इति राजनिर्धण्टः ॥ पातव्ये, त्रि । इति मेदिनी । ये, ३९ ॥ (यथा, महाभारते । १४ । ४४ । १० । “सर्व्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते । द्रवाणाञ्चैव सर्व्वेषां पेयानामाप उत्तमाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेय¦ त्रि॰ पा--पाने कर्मणि यत्।

१ पातव्ये

२ जले नेदि॰।

३ दुग्धेशब्दच॰।

४ अष्टविधान्नान्तर्गते तरलयवाग्वादौ अन्नभेदे
“भोज्यं षेयंतथा चूष्यं लेह्यं खाद्यञ्च चर्वणम्। निष्पेयञ्चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम्” राजनि॰।

५ सिक्थयुक्तपेयद्रव्ये स्त्री।
“पेया स्वेदाग्निजननी वातपर्चो-ऽनुलोमनी। क्षुत्तृष्णाग्लानिदौर्वल्यकृक्षिरोगविनाशिनी” राजव॰।

६ श्राणायां मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेय¦ mfn. (-यः-या-यं) Drinkable, drink. n. (-यं)
1. Water.
2. Milk. f. (-या)
1. Rice gruel.
2. Decoction of any thing after straining.
3. Any drink with a small quantity of boiled rice.
4. A nise, (Pimpinella anisum.) E. पा to drink, aff. यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेय [pēya], a. [पा-पाने कर्मणि यत्]

Drinkable, fit to be quaffed or drunk; भोज्यं पेयं तथा चूष्यं लेह्यं खाद्यं च चर्वणम् । निष्पेयं चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतम् Rājanighaṇṭu.

Sapid.

यम् Water.

Milk.

A drink, beverage.

या Rice-gruel.

A drink mixed with a small quantity of boiled rice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेय mfn. to be drunk or quaffed , drinkable MBh. Ka1v. etc.

पेय mfn. to be tasted , tastable MBh. ( opp. to घ्रेय, स्पृश्यetc. )

पेय mfn. to be taken (as medicine) Car.

पेय mfn. to be drunk in or enjoyed by(See. श्रोत्र-प्)

पेय m. (sc. यज्ञ-क्रतु)a drink offering , libation S3a1n3khS3r.

पेय m. a species of anise(= मिश्रेया) L.

पेय n. a drink , beverage MBh. R. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पेय&oldid=322519" इत्यस्माद् प्रतिप्राप्तम्