पेलव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेलवम्, त्रि, (पेलं कम्पनं वातीति । वा + कः ।) विरलम् । अत्र सावकाशत्वं प्रकारः । इत्यमर- भरतौ ॥ कृशः । इति हेमचन्द्रः । ३ । ११३ ॥ कोमलम् । इति त्रिकाण्डशेषः ॥ (यथा, कुमारे । ५ । ४ । “पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेलव वि।

विरलम्

समानार्थक:पेलव,विरल,तनु,तलिन

3।1।66।1।4

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु। समीपे निकटासन्नसन्निकृष्टसनीडवत्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेलव¦ त्रि॰ पेल--घञ् पेलं वाति वा--कं।

१ कोमले त्रिका॰

२ कृशे हेमच॰।

३ विरले अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेलव¦ mfn. (-वः-वा-वं)
1. Delicate, fine.
2. Thin, slim, slender.
3. Soft. E. पेल, वा to get, aff. ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेलव [pēlava], a.

Delicate, fine, soft, tender; धनुषः पेलवपुष्प- पत्रिणः Ku.4.29;5.4;7.65.

Lean, thin, slender; कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः Ś.3.21. -Comp. -क्षौमम् fine linen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेलव mf( आ)n. delicate , fine , soft , tender Ka1lid. Katha1s. ( ifc. " delicate like " or " too -ddelicate for ")

पेलव mf( आ)n. thin , slim , slender S3is3. Sus3r. ( opp. to बहल).

"https://sa.wiktionary.org/w/index.php?title=पेलव&oldid=501062" इत्यस्माद् प्रतिप्राप्तम्