पेशि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशिः, पुं, (पिश + “हृपिशीति ।” उणा० ४ । ११८ । इति इन् ।) शतकोटिः । इत्युणादिकोषः ॥ अण्डे माषविदले च स्त्री । इति संक्षिप्तसारे कृदन्तपादः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशि(शी)¦ स्त्री पिश--इन् वा ङीप्।

१ वज्रे

२ माषविदले चउणादि॰। दीर्घाग्वः

३ अण्डे अमरः।

४ सुपक्वकलिकायां

५ मांस्यां

६ खड्गपिधाने (खाप)

७ मांसपिण्ड्यां च मेदि॰।

५ नदीभेदे

६ पिशाचीगेदे

७ राक्षसीमेदे शब्दरत्ना॰।

८ गभा-[Page4420-a+ 38] वेष्टनचर्ममये कोषे च
“बिन्दुमांसादयोऽवस्थाः शुक्रशो-णितसम्भावाः। यासामेव निपातेन कललं नाम जायते। कललात् बुद्बुदोत्पत्तिः र्पशी च बुद्बुदात् स्मृता। षेश्या-स्त्वक्प्रतिनिर्वृत्तिः” भा॰ शा॰

३३

२ अ॰।

९ वाद्यभेदे
“तथाभेर्य्यश्च पेश्यश्च क्रकचा गोविषाणिकाः” भा॰ भी॰

४३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशि¦ m. (-शिः) The thunderbolt. f. (-शिः or -शी)
1. An egg.
2. Split pease. E. पिश् to be a part, Una4di aff. इन्; also with ङीप् added in the fem, form पेशी, as below.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशिः [pēśiḥ] शी [śī], शी f.

A piece of flesh.

A ball or mass of flesh; दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम् Bhāg.3.31.2.

An egg.

A muscle; पञ्च पेशीशतानि च (भवन्ति) Y.3.1.

The foetus shortly after conception.

A bud on the point of blowing.

The thunderbolt of Indra (said to be m. also).

A kind of musical instrument; Mb.6.43.8.

The shell or rind (of fruits).

A sheath, scabbard.

A shoe.

Whey.

Well-cooked rice; L. D. B.

A case, covering; मुक्तभिः सलिलरयास्तशुक्तिपेशी Śi.8.9. -Comp. -कोशः, -षः a bird's egg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशि m. w.r. for पेषि

पेशि f. an egg or=next L.

"https://sa.wiktionary.org/w/index.php?title=पेशि&oldid=322780" इत्यस्माद् प्रतिप्राप्तम्