पैतृक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैतृकम्, त्रि, (पितुरागतं पितुरिदं वेति । पितृ + ठञ् ।) पितृसम्बन्धि । इति शब्दमाला ॥ यथा, मनुः । “ऊर्द्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् । भजेरन् पैतृकं रिकथमनीशास्ते हि जीवतोः ॥” मनुविष्णू । “पैतृकन्तु यदा द्रव्यमनवाप्तमवाप्नुयात् । न तत् पुत्त्रैर्भजेत् सार्द्धमकामः स्वयमर्ज्जितम् ॥” पैठीनसिः । “पैतृके विभज्यमाने दायाद्ये समो विभागः ॥” नारदः । “शौर्य्यभार्य्याधने हित्वा यच्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥” इति दायभागः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैतृक¦ त्रि॰ पितृत आगतं पितुरिटं वा ठञ्।

१ पितृत। प्राप्ते

२ षितृसम्बन्धिनि च। पैतृकभूमिमाहात्म्यं ब्रह्मवै। जन्मख॰

१०

३ अ॰ दर्शितं मथा
“वासुदेव! न यास्यामि भूमिं तां, पैतृकी पुनः। सर्व-त्रीर्थपरा शुद्धा दैवे कर्मणि षैतृके। पारक्ये भूमिदेशेच पितॄणां निर्वपेत्तु यः। तद्भूमिस्वामिपितृभिःश्राद्धकर्म निहन्थते। पितॄणां निष्फलं श्राद्धं देवानामपिपूजनम्। किञ्चित्फलप्रदञ्चैव सम्पूर्णं पैतृके स्थले। पुत्रपौत्रकलत्रेभ्यः प्राणेभ्यः प्रेयसी सदा। दुर्लभापैतृकी भूमिः तितुर्मातुर्गरीयसी। तच्छस्यञ्च पवित्रञ्चदैवे कर्मणि पैतृके। क्रीतञ्च तदृते दानं परदत्तमशुद्ध-कम्। म्रियते पैतृकभूम्यां तीर्थतुल्यफलं लभेत्। गङ्गा-जलसमं पूतं पितृखातोदकं हरे!। पितॄणां तर्पणंतत्र पवित्रं देवपूजनम्। पैतृकी जन्मभूमिश्चेत् फलंतद्द्विगुणं लभेत्। पैवृकभूमितुल्या न दानभूमि। सतामपि”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैतृक¦ mfn. (-कः-की-कं)
1. Paternal, ancestral, belonging or relating to the father or to progenitors.
2. Sacred to the manes. n. (कं) A S4hra4- ddha performed in honor of the manes. E. पितृ a father, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैतृक [paitṛka], a. (-की f.) [पितृत आगतं पितुरिदं वा ठञ्]

Relating to a father.

Coming or derived from a father, ancestral, paternal; पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् R.8.6;18.4.; Ms.9.14; Y.2.47.

Sacred to the Manes. -कम् A Śrāddha performed in honour of the Manes or deceased ancestors.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैतृक mf( ई)n. belonging to a father , paternal , ancestral Mn. MBh. etc.

पैतृक mf( ई)n. relating or sacred to the पितृs Ra1jat.

पैतृक n. a sacred rite or श्राद्धin honour of deceased ancestors MBh.

"https://sa.wiktionary.org/w/index.php?title=पैतृक&oldid=323406" इत्यस्माद् प्रतिप्राप्तम्