पैशल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैशल्य¦ n. (-ल्यं) Mildness, affability. [Page469-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैशल्यम् [paiśalyam], 1 Mildness, affability, softness.

Skilfulness (कौशल्य); प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् Mb.1.131.22 (com.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैशल्य n. (fr. पेशल)graciousness , affability MBh.

"https://sa.wiktionary.org/w/index.php?title=पैशल्य&oldid=323773" इत्यस्माद् प्रतिप्राप्तम्