पैशुन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैशुन (न्य)¦ न॰ पिशुनस्य भावः युवा॰ अण् ब्राह्मणाष्यञ् वा। पिशुनत्वे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैशुन¦ n. (-नं)
1. Information, reporting evil of others.
2. Roguery.
3. Backbiting. E. पिशुन a spy, &c. अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैशुनम् [paiśunam] न्यम् [nyam], न्यम् [पिशुनस्य भावः अण् ष्यञ् वा]

Backbiting, slandering, talebearing, calumny; पैशुन्यं साहसं ......क्रोधजो$पि गणो$ष्टकः Ms.7.48;11.56; Bg.16.2.

Roguery, depravity.

Wickdness, malignity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पैशुन n. (fr. पिशुन)tale-bearing , back-biting , calumny , malignity , wickedness Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=पैशुन&oldid=323813" इत्यस्माद् प्रतिप्राप्तम्