पोट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोटः, पुं, (पुटत्यत्रेति । पुट संश्लेषे + आधारे घञ् ।) वेश्मभूमिः । इति जटाधरः ॥ (पुट- श्लेषे + भावे घञ् ।) संश्लेषः । इति पोटगल- शब्दटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोट¦ पु॰ पुट--श्लेषे घञ्।

१ संश्लेषे--आधारे घञ्।

२ वेश्म-भूमौ जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोट¦ m. (-टः)
1. The foundation of a house, &c.
2. Uniting, mixing. f. (-टा)
1. A woman having a beard.
2. A female servant or slave.
3. A masculine woman, an amazon.
4. A hermaphrodite. (-टी) A. large alligator. E. पुट् to shine, aff. घञ् |

पोट(ट्ट)लिका¦ f. (-का) A bundle or packet.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोटः [pōṭḥ], 1 The foundation of a house.

Putting together, uniting, mixing.

Comp. गलः a kind of reed (नल).

a kind of grass (काश); पोटगलास्तु धमनो नडः Abh. Chin.11.93.

a kind of fish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोट m. ( पुट्?)the foundation of a house L. (See. पोत)

पोट m. putting together , uniting , mixing L.

पोट m. = शकल(?) Hcar. Sch.

"https://sa.wiktionary.org/w/index.php?title=पोट&oldid=501064" इत्यस्माद् प्रतिप्राप्तम्