पोटा

विकिशब्दकोशः तः

अर्थ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोटा, स्त्री, (पुटति स्त्रीपुरुषस्वरूपं संश्लिष्य- तीति । पुट + अच् । टाप् च ।) स्त्रीपुंस- लक्षणा । इत्यमरः । २ । ६ । १५ ॥ स्त्रीपुंसयो- र्लक्षणं चिह्रं स्तनश्मश्र्वादिरूपं यस्यां सा । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोटा स्त्री।

नपुंसकम्

समानार्थक:पोटा,तृतीयाप्रकृति,शण्ढ,क्लीब,षण्ड,नपुंसक

2।6।15।2।3

आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा। उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोटा¦ स्त्री चु॰ पुट--अच्। पुरुषलक्षणयुक्तायां स्त्रियाम्। अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोटा [pōṭā], 1 A masculine woman, a woman with a beard or such other masculine features; पोटा तु स्त्री नृलक्षणा Abh. Chin.

A hermaphrodite.

A female servant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोटा f. a hermaphrodite or a woman with a beard Hcar.

पोटा f. a female servant or slave L.

"https://sa.wiktionary.org/w/index.php?title=पोटा&oldid=508514" इत्यस्माद् प्रतिप्राप्तम्