पोतन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतन¦ त्रि॰ पू--तन।

१ पवित्रे

२ पवित्रताकारके च स्त्रियां गौरा॰ ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतन [pōtana], a.

Sacred, holy.

Purifying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतन n. N. of a town HParis3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Potana  : nt.: Name of a town.

Established by the royal sage Aśmaka, son of the wife of Kalmāṣapāda begotten by sage Vasiṣṭha (aśmako nāma rājarṣiḥ potanaṁ yo nyaveśayat) 1. 168. 25.


_______________________________
*5th word in left half of page p543_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Potana  : nt.: Name of a town.

Established by the royal sage Aśmaka, son of the wife of Kalmāṣapāda begotten by sage Vasiṣṭha (aśmako nāma rājarṣiḥ potanaṁ yo nyaveśayat) 1. 168. 25.


_______________________________
*5th word in left half of page p543_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पोतन&oldid=445826" इत्यस्माद् प्रतिप्राप्तम्