पोता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोता, [ऋ] पुं, (पुनातीति । पू + “नप्तृनेष्टृ- त्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ ।” उणा० २ । ९६ । इति तृन्प्रत्ययेन निपात्यते ।) विष्णुः । इति संक्षिप्तसारोणादिवृत्तिः ॥ ऋत्विक् । इति भूरिप्रयोगः ॥ (यथा, ऋग्वेदे । ४ । ९ । ३ । “स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । उत पोता नि षीदति ॥”)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the १६ R2tviks for a यज्ञ; created from the belly of नारायण. M. १६७. 9.

"https://sa.wiktionary.org/w/index.php?title=पोता&oldid=501066" इत्यस्माद् प्रतिप्राप्तम्