पोतिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतिका, स्त्री, (पोतोऽस्त्यस्या इति । पोत + ठन् । यद्वा, पूतिका पृषोदरादित्वात् साधुः ।) पूतिका । इत्यमरटीकायां भरतः ॥ शतपुष्पा ॥ मूल- पोती । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतिका¦ स्त्री पूतिका + पृषो॰। पूतिकायां

१ शाकभेदे भरतः

२ शतपुष्पायां

३ सूलपीत्यां च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतिका¦ f. (-का) A potherb, (Basella rubra and lucida.) E. पूत nominal verb, to stink, aff. वुन्, fem. aff. टाष् | [Page470-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतिका f. (only L. )cloth , a garment

पोतिका f. Basella Lucida or Rubra

पोतिका f. Anethum Sowa

पोतिका f. = मूलपोती

"https://sa.wiktionary.org/w/index.php?title=पोतिका&oldid=324160" इत्यस्माद् प्रतिप्राप्तम्