पोत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोत्रम्, क्ली, (पूयतेऽनेनेति । पू + “हलशूकरयोः पुवः ।” ३ । २ । १८३ । इति ष्ट्रन् ।) शूकर- मुखाग्रम् । लाङ्गलमुखाग्रम् । वज्रम् । इति मेदिनी । रे, ६१ ॥ वहित्रम् । इति संक्षिप्तसारो- णादिवृत्तिः ॥ (पोतृनामर्त्विजः पात्रभेदः । यथा, ऋग्वेदे । १ । १५ । २ । “मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन । यूयं हि ष्ठा सुदानवः ॥” “पोत्रात् पोतृनाम- कस्य ऋत्विजः पात्रात् सोमं पिबत ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोत्र नपुं।

वराहमुखाग्रस्थसृङ्गः

समानार्थक:पोत्र

3।3।181।1।1

मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च। सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च॥

पदार्थ-विभागः : अवयवः

पोत्र नपुं।

हलम्

समानार्थक:लाङ्गल,हल,गोदारण,सीर,पोत्र

3।3।181।1।1

मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च। सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च॥

अवयव : लाङ्गलस्याधस्थलोहकाष्ठम्,युगस्य_कीलकः,हलयुगयोर्मध्यकाष्ठम्

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोत्र¦ न॰ पू--त्र।

१ वज्रे

२ शूकरमुखाग्र

३ लाङ्गलसुखाग्रे,

४ वहित्रे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोत्र¦ n. (-त्रं)
1. The snout of a hog.
2. The share of a plough.
3. The thunderbolt of INDRA.
4. A boat, a ship.
5. A garment.
6. The office of the Hotri. E. पू to make pure, त्र aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोत्रम् [pōtram], [पू-त्र]

The snout of a hog; धृतविधुरधरं महा- वराहं गिरिगुरुपोत्रमपीहितैर्जयन्तम् Bk.1.6; Ki.13.53.

A boat, ship.

A plough share.

The thunderbolt.

A garment.

The office of the Potṛi. -Comp. -आयुधः a hog, boar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोत्र n. the सोमvessel of the पोतृRV.

पोत्र n. the office of the -P पोतृib. Ka1tyS3r.

पोत्र n. the snout of a hog , R2it. Hcar.

पोत्र n. a ploughshare L.

पोत्र n. a garment or a thunderbolt(= वस्त्रv.l. वज्रL. )

पोत्र n. a ship or boat L. (See. पोत).

"https://sa.wiktionary.org/w/index.php?title=पोत्र&oldid=324201" इत्यस्माद् प्रतिप्राप्तम्