पोली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोली, स्त्री, (पोलति महत्त्वं गच्छतीति । पुल् + ज्वलादित्वात् णः । ङीष् ।) पिष्टकविशेषः । तत्पर्य्यायः । पूपाली २ चर्पटी ३ । इति त्रिकाण्डशेषः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोली f. See. next.

पोली/ पो ( L. ) f. a kind of cake(See. पूलिका, पौली, पूपाली).

"https://sa.wiktionary.org/w/index.php?title=पोली&oldid=324354" इत्यस्माद् प्रतिप्राप्तम्