पोष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोषः, पुं, पोषणम् । पुषधातोर्भावे घञ् प्रत्यय- निष्पन्नः । यथा, भट्टिः । “यः सर्व्वदास्मानपुषत् स्वपोषम् ॥” (यथा, च भागवते । ३ । ३० । १० । “अर्थैरापादितैर्गुर्व्व्या हिंसयेतस्ततश्च तान् । पुष्णाति येषां पोषेण शेषभुयात्यधः स्वयम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोष¦ m. (-षः)
1. Nourishing, cherishing.
2. Increase, growth.
3. Plenty, abundance. E. पुष् to nourish, aff. घञ्; also with ल्युट् aff. पोषण |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोषः [pōṣḥ], [पुष्-घञ्]

Nourishing, supporting, maintaining.

Nourishment, growth, increase, advance.

Prosperity, plenty, abundance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोष m. ( पुष्)thriving , prosperity , abundance , wealth , growth , increase RV. AV. Br. Gr2S3rS.

पोष m. nourishing , nurture , rearing , maintaining , supporting Ka1v. Pur. etc.

"https://sa.wiktionary.org/w/index.php?title=पोष&oldid=501068" इत्यस्माद् प्रतिप्राप्तम्