पोषक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोषकः [pōṣakḥ], One who maintains or nourishes, a supporter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोषक/ पो mf( इका)n. nourishing , feeding , a nourisher , supporter , breeder , keeper Mn. MBh. etc.

पोषक/ पो mf( इका)n. ( ifc. )subsisting on or by Hariv.

"https://sa.wiktionary.org/w/index.php?title=पोषक&oldid=501069" इत्यस्माद् प्रतिप्राप्तम्