सामग्री पर जाएँ

पोष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोष्यः, त्रि, (पुष्यते इति । पुष + ण्यत् ।) पोष- णीयः । पोषितव्यः । पुषधातोः कर्म्मणि यप्रत्यय- निष्पन्नः ॥ (यथा, राधातन्त्रे चतुर्द्दशपटले । “नन्दगोपस्य देवेशि ! कृष्णस्तु सर्व्वदा प्रियः । आत्मना जायते यस्तु आत्मजः स उदाहृतः । पोष्यः पुत्त्र इति ख्यातो नन्दस्य वरवर्णिनि ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोष्य¦ त्रि॰ पुष--कर्मणि ण्यत्।

१ पोषणीये। आवश्यके ण्यत्।

२ अबश्यपोष्ये। अवश्यपोष्यश्च दर्शितो यथां
“भरणं पोव्यवर्गस्य दृष्टादृष्टफपोदयम्। प्रत्यवायोऽप्य-भरणे कर्त्तव्यन्तत् प्रयत्नतः। माता पिता गुरुः पत्नीत्वपत्यानि समाश्रिताः। अभ्यागतोऽतिथिश्चाग्निः पोष्य-पर्गा अमी नव” काशी॰ ख॰

४५ अ॰।
“ज्ञातिर्बन्धु-जनः क्षीणस्तथाऽनाथः समाश्रितः। अन्येऽप्यधनयुक्ताश्चपीष्यवर्ग उदाहृतः” दक्षसं॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोष्य¦ mfn. (-ष्यः-ष्या-ष्यं)
1. To be cherished or taken care of.
2. A class of relatives who claim compulsory maintenance. E. पुष् to nourish, ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोष्य [pōṣya], a. [पुष्-कर्मणि ण्यत्]

To be fed, nourished or supported.

Well-fed, thriving.

Causing prosperity.

Abundant, copious. -Comp. -पुत्रः, -सुतः an adopted son; अधुना कृत्तिकादीनां षण्णां यः पोष्यपुत्रकः । तन्नाम चक्रुस्ताः प्रेम्णा कार्तिकश्चेति कौतुकात् ॥ Brav. P. -वर्गः a class of relatives, who must be nourished and protected.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोष्य mfn. thriving , well fed RV.

पोष्य mfn. abundant , copious ib.

पोष्य mfn. causing wealth or prosperity AV.

पोष्य mfn. to be nourished or fed or brought up or taken care of MBh. Ka1v. Pur.

"https://sa.wiktionary.org/w/index.php?title=पोष्य&oldid=501073" इत्यस्माद् प्रतिप्राप्तम्