सामग्री पर जाएँ

पौंस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौंस्य¦ न॰ पुंस व्यमिमर्दने ण्यत् तत्र साधु बा॰ ण्य।

१ वलेनिरु॰।

३ संग्रामे च निघण्टुः ऋ॰

१ ।

१८

० ।

१० ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौंस्यम् [pauṃsyam], Ved.

Manly courage, strength.

Manhood, virility.

A battle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौंस्य mfn. belonging to men , manly S3am2k.

पौंस्य n. manhood , virility , manly strength or a manly deed RV.

"https://sa.wiktionary.org/w/index.php?title=पौंस्य&oldid=324581" इत्यस्माद् प्रतिप्राप्तम्