पौञ्जिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौञ्जिष्ठ¦ पुंस्त्री अन्त्यजातिमेदे यजु॰

३०

१ ।

८ । वेददी॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौञ्जिष्ठ m. (fr. पुञ्जिष्ठ)a fisherman( v.l. ष्ट) AV. TBr.

पौञ्जिष्ठ m. patr. ( v.l. पौज्) Sam2ska1rak.

"https://sa.wiktionary.org/w/index.php?title=पौञ्जिष्ठ&oldid=324609" इत्यस्माद् प्रतिप्राप्तम्