सामग्री पर जाएँ

पौण्डरीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्डरीकम्, क्ली, (पुण्डरीकमिव । पुण्डरीक + “शर्करादिभ्योऽण् ।” ५ । ३ । १०७ । इत्यण् ।) प्रपौण्डरीकम् । इति राजनिर्घण्टः ॥ (कुष्ठ- विशेषः । यथा, सुश्रुते निदानस्थाने ५ अध्याये । “तत्र वातेनारुणं पित्तेनौडुम्बर्य्यजिह्वकपाल- काकणकानि । श्लेष्मणा पौण्डरीकं दद्रुकुष्ठ- ञ्चेति ॥” पुं, यज्ञविशेषः । यथा, महा- भारते । १३ । १०७ । ३६-३७ । “यस्तु संवत्मरं क्षान्तो भुड्क्ते ऽहन्यष्टमे नरः । देवकार्य्यपरो नित्यं जुह्वानो जातवेदसम् ॥ पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । पद्मवर्णनिभञ्चैव विमानमधिरोहति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्डरीक¦ न॰ पुण्डरीकमिव शर्करा॰ अण्। पुण्डरीक-तस्थे प्रपौण्डरीके राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्डरीक [pauṇḍarīka], a. (-की f.) Relating to or made of lotusflowers; अविरलमिव दाम्ना पौण्डरीकेण नद्धः Māl.3.16; वाताव- धूता वरपौण्डरीकी लम्बेव माला रुचिराम्बरस्य Rām.4.28.23.

कः A kind of leprosy.

A Soma sacrifice of 11 days.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्डरीक mf( ई)n. (fr. पुण्डरीक)made or consisting of lotus-flowers (as a garland) Ma1lati1m.

पौण्डरीक m. a kind of सोमsacrifice lasting 11 days Shad2vBr. S3rS. etc.

पौण्डरीक m. patr. of क्षेम-धृत्वन्Ta1n2d2Br.

पौण्डरीक n. (sc. कुष्ठ)a kind of leprosy Sus3r.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a sacrifice whose fruits are attained by going round अमरकण्टक. M. १८८. ९३.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pauṇḍarīka is the patronymic of Kṣemadhṛtvan in the Pañcaviṃśa Brāhmaṇa (xxii. 18, 7).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=पौण्डरीक&oldid=474000" इत्यस्माद् प्रतिप्राप्तम्