पौण्ड्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्ड्रः, पुं, देशभेदः । चन्देल इति ख्यातः । इति शब्दरत्नावली ॥ (सोऽस्य अभिजनस्तस्य राजा वा । अण् । तद्देशनृपः । यथा, हरिवंशे । “पाण्ड्यं पौण्ड्रं कलिङ्गञ्च मात्स्यञ्चैव जनार्द्दनः । जघान सहितान् सर्व्वान् -- ॥” पौण्ड्रदेशोद्भवे, पुंभूम्नि । यथा, हरिवंशे । ११६ । ५२ । “अङ्गवङ्गकलिङ्गैश्च सार्द्धं पौण्ड्रैश्च वीर्य्यवान् । निर्य्ययौ चेदिराजस्तु भ्रातृभिः स महारथैः ॥”) भीमसेनस्य शङ्खः । यथा, -- “पौण्ड्रं दध्मौ महाशङ्खं भीमकर्म्मा वृकोदरः ॥” इति श्रीभगवद्गीतायाम् । १ । १५ ॥ (पुडि खण्डने + “स्फायितञ्चीति ।” उणा० २ । १३ । इति रक् । ततःप्रज्ञाद्यण् ।) इक्षुभेदः । इति रत्नमाला ॥ पु~डि इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्ड्र¦ पु॰

२ वेशमेदे स च वृ॰ स॰

१४

० पूर्वस्यासुक्तः मा॰ भी॰

९ अ॰सोऽस्य अमिखनः तस्य राजा वा अण्।

२ तद्देशनृप्रे

२ पि-त्रादिक्रमेण तद्देशवासिनि च।
“पौण्ड्रश्च वलिनां वरः” हर्{??}ं॰

९१ अ॰। स च कृष्णेन निहतः
“पाण्ड्यं पौण्ड्रंकलिङ्गश्च मात्स्यञ्चैव जनार्दनः। जथान सहितान्सर्वान्” हरिवं॰

१६

१ अ॰।
“वसुदेवस्य सुतनूपत्नीजाते

४ पुत्रभेदे।
“सुतनूश्च नराची च शौरेरास्तां परिग्रहः। पौण्ड्रश्च कपिलश्चैव वसुदेवस्य तौ सुतौ। नराच्वां क॰पिलो जज्ञे पौण्ड्रश्च सुतनूसुतः। तयोर्नृपोऽभवत्पौण्ड्रः कपिलश्च वनं ययौ” हरिवं॰

१६

२ अ॰।

५ भ्रीम-सेनशङ्खे

६ इक्षुभेदे पु॰ शब्दमा॰।

७ क्रियालोपेन वृष॰लत्वप्राप्ते क्षत्रियभेदे मनुः

१० ।

४४ स्वार्थे क। तत्रार्थेइजुभेदे (पुडि)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्ड्र¦ m. (-ण्ड्रः)
1. A country, extending from Rangpur across the Ganges to the Jungle Mahals and part of south Behar, including therefore the greater part of Bengal.
2. The Native of that country.
3. A king of that country.
4. A sort of sugar-cane of a pale straw colour.
5. Name of the conch-shell of Bhi4ma. E. पुण्ड्र the same, aff. अण्; also with कन् added पौण्ड्रक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्ड्रः [pauṇḍrḥ], 1 N. of a country.

A king or inhabitant of that country; पौण्ड्रश्च बलिनां वरः Hariv.

A kind of sugar-cane.

A sectarial mark.

N. of the conchshell of Bhīma; पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः Bg.1. 15. -Comp. -वर्धनः (पौण्ड्रम् इक्षुविशेषं वर्धयति) N. of the country of Bihar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौण्ड्र m. (fr. पुण्ड्र)a species of sugar-cane of a pale straw colour Sus3r.

पौण्ड्र m. ( pl. )N. of a people and of a country (said to include part of South Behar and Bengal) MBh. Hariv. Pur.

पौण्ड्र m. (sg.) a king of this country (regarded as a son of वसुदेव) ib.

पौण्ड्र m. N. of the conch-shell of भीमMBh.

पौण्ड्र n. a sectarian mark Ka1tyS3r. Sch.

पौण्ड्र वृद्धिform of पुण्ड्रin comp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the kingdom named after the people. M. १६३. ७३. [page२-393+ ३२]
(II)--a son of Bali, after whom came the name of the kingdom. Vi. IV. १८. १३-14.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pauṇḍra  : m.: Name of the conch of Bhīmasena.

Large in size (mahāśaṅkha), Bhīma blew it at the start of the battle on the first day 6. 23. 15; he blew it on the second day 6. 47. 25; (and presumably on every subsequent day, as also on many other occasions during the war although not specifically named each time).


_______________________________
*4th word in left half of page p117_mci (+offset) in original book.

Pauṇḍra(ka):  : See Puṇḍra(ka).


_______________________________
*1st word in right half of page p788_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pauṇḍra  : m.: Name of the conch of Bhīmasena.

Large in size (mahāśaṅkha), Bhīma blew it at the start of the battle on the first day 6. 23. 15; he blew it on the second day 6. 47. 25; (and presumably on every subsequent day, as also on many other occasions during the war although not specifically named each time).


_______________________________
*4th word in left half of page p117_mci (+offset) in original book.

Pauṇḍra(ka):  : See Puṇḍra(ka).


_______________________________
*1st word in right half of page p788_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पौण्ड्र&oldid=445828" इत्यस्माद् प्रतिप्राप्तम्