पौराणिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौराणिकः, त्रि, (पुराणमधीते वेद वा । पुराण + “आख्यानाख्यायिकेतिहासपुराणेभ्यश्च ।” ४ । २ । ६० । इत्यस्य वार्त्तिकोक्त्या ठक् ।) पुराणवेत्ता । इति सिद्धान्तकौमुदी ॥ (यथा, महामारते । १ । ४ । १ । “लोमहर्षणपुत्त्र उग्रश्रवाः सौतिः पौराणिको शौनकस्य कुलपते- र्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे ॥” यथा च भागवते । १२ । ७ । ५ । “त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः । वैशम्पायनहारीतौ षड्वै पौराणिका इमे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौराणिक¦ त्रि॰ पुराणं वेत्त्यधीते वा
“आख्यानाख्यायि-केतिहासपुराणेभ्यश्च” वार्त्ति॰ ठक्।

१ पुराणार्थाभिज्ञे

२ तदध्येतरि च। पुराणे पठिता ठक्।

३ तत्र पठिते त्रि॰स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौराणिक¦ mfn. (-कः-की-कं) Of or belonging to the Pura4nas, Paura4nic. m. (-कः) A Bra4hman, well read in the Pura4nas, a mythologist. E. पुराण, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौराणिक [paurāṇika], a. (-की f.) [पुराण-ठक्]

Belonging to the past, ancient.

Belonging to the Purāṇas or derived from them.

Versed in the legends of the past.

Versed in the science of architecture (शिल्पशास्त्र); Mb.1.51.15 (com.).

कः A Brāhmaṇa well-versed in the Purāṇas, a public reader of the Purāṇas.

A mythologist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौराणिक/ पौरा mf( ई)n. id. Ka1v. Pur. Sus3r.

पौराणिक/ पौरा mf( ई)n. versed in ancient legends and stories MBh. (See. Pat. on Pa1n2. 4-2 , 60 )

पौराणिक/ पौरा mf( ई)n. of the value of one पुराण(coin) Sam2ska1rak.

पौराणिक/ पौरा m. a Brahman well read in the पुराणs , a mythologist W.

"https://sa.wiktionary.org/w/index.php?title=पौराणिक&oldid=325303" इत्यस्माद् प्रतिप्राप्तम्