पौरुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौरुषम्, क्ली, (पुरुष + अण् ।) पुरुषस्य भावः । पुरुषस्य कर्म्म । पुरुषस्य तेजः । इति मेदिनी ॥ “क्लीवा हि दैवमेवैकं प्रशंसन्ति न पौरुषम् । दैवं पुरुषकारेण घ्नन्ति शूराः सदोद्यमाः ॥” इत्यग्निपुराणम् ॥ “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- र्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥” इति हितोपदेशः ॥

पौरुषम्, त्रि, (पुरुष + अण् ।) ऊर्द्ध्वविस्तृतदोः- पाणिनृमाणम् । पुरुषपरिमाणम् । इत्यमरः । ३ । ३ । २२२ ॥ (पुरुषवाह्यः । यथा, मनुः । ८ । ४०४ । “पणं यानं तरे दाप्यं पौरुषोऽर्द्धपणं तरे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौरुष वि।

पुरुषप्रमाणम्

समानार्थक:पौरुष

2।6।87।2।1

व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम्. ऊर्ध्वविस्तृतदोः पाणिनृमाने पौरुषं त्रिषु॥

वैशिष्ट्य : पुरुषः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौरुष¦ न॰ पुरुषस्य भावः कर्म वा युवा॰ अण्।

१ पुरुषत्वे

२ विक्रमे

३ उद्यमे च। पुरुषस्येदम् अण्।

४ ऊर्द्ध्वविस्तृ-तवाहुपाणिकमनुष्यपरिमाणे अमरः।
“जवेऽपि माने-ऽपि च पौरुषाधिकम्” नैष॰। स्वार्थे अण्।

४ पुरु-षशब्दार्थे शत॰ ब्रा॰

१४ ।

७ ।

१ ।

१२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौरुष¦ mfn. subst. (-षः-षी-षं) The measure of a man, equal to the height to which he reaches with both arms elevated, and the fingers extended. Adj. Manly, of or belonging to man. n. (-षं)
1. The property of manhood, virility, manliness.
2. Action, or action incidental to the state of humanity.
3. Semen virile.
4. Strength, power, vigour, heroism.
5. The Penis.
6. A Sundial. E. पुरुष a man, aff. अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौरुष [pauruṣa], a. (-षी f.) [पुरुष अण्]

Relating to a man or man in general, human.

Manly, virile.

Secred to Puruṣa.. -षः A weight which can be carried by one man; Ms.8.44. -षी A woman.

षम् Human action, man's work, exertion, effort; धिग् धिग् वृथा पौरुषम् Bh.2.88; दैवं निहत्य कुरु पौरुषमात्मशक्त्या Pt.1.361; 2.85.

(a) Heroism, prowess, valour, manliness, courage; पौरुषभूषणः R.15.28;8.28. (b) Strength, power, vigour.

Virility; पौरुषं नृषु Bg.7.8; स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् Rām.7.87.29.

Semen virile.

Penis.

The full height of a man, the height to which he reaches with both arms elevated and the fingers extended; जवे$पि माने$पि च पौरुषाधिकम् N.1.57.

Sun-dial.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौरुष mf( ई)n. (fr. पुरुष)manly , human S3Br. MBh. etc.

पौरुष mf( ई)n. belonging or sacred to पुरुषRPra1t. Mn. MBh. etc.

पौरुष mf( ई)n. = पुरुष-द्वयस, -दघ्नor -मात्रPa1n2. 5-2 , 37 ; 38

पौरुष m. a weight or load which can be carried by one man Mn. viii , 404 ( Kull. )

पौरुष m. N. of a राक्षसVP. ( v.l. पौरुषेय)

पौरुष m. a period of 3 hours(= याम) HParis3.

पौरुष n. manhood , virility ( opp. to स्त्रीत्व) R.

पौरुष n. manliness , manly strength or courage or deed , valour , heroism MBh. Ka1v. etc.

पौरुष n. force ( opp. to बुद्धि, " intellect ") Katha1s.

पौरुष n. a man's length VarBr2S.

पौरुष n. a generation A1s3vS3r. Ma1rkP.

पौरुष n. semen virile L.

पौरुष n. the penis Sus3r.

पौरुष n. a sun-dial L.

पौरुष वृद्धिform of पुरुषin comp.

"https://sa.wiktionary.org/w/index.php?title=पौरुष&oldid=325369" इत्यस्माद् प्रतिप्राप्तम्