सामग्री पर जाएँ

पौरोहित्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौरोहित्यम् [paurōhityam], The office of a family-priest; नरकाय मतिस्ते चेत् पौरोहित्यं समाचर Pt.2.63.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the office of Purohita; बृहस्पति for the Devas and शुक्र for the Asuras; the low status of, as viewed by सर्मिष्ठा, the daughter of वृषपर्वन. M. २५. 9; २७. 9-११.

"https://sa.wiktionary.org/w/index.php?title=पौरोहित्यम्&oldid=433073" इत्यस्माद् प्रतिप्राप्तम्