पौर्णमासी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर्णमासी, स्त्री, (पूर्णो मासोऽस्यां वर्त्तते इति । पूर्णमासादण् वक्तव्य इत्यण् । ततो ङीप् ।) पूर्णिमा । इत्यमरः । १ । ४ । ७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर्णमासी स्त्री।

पूर्णिमा

समानार्थक:पौर्णमासी,पूर्णिमा

1।4।7।2।3

स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम्. पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा॥

 : एककलाहीनचन्द्रयुक्ता_पूर्णिमा, पूर्णचन्द्रसहिता_पूर्णिमा

पदार्थ-विभागः : , द्रव्यम्, कालः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर्णमासी [paurṇamāsī] पौर्णमी [paurṇamī], पौर्णमी A day of full-moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर्णमासी/ पौर्ण--मासी f. a day or night of -ffull -mmoon

पौर्णमासी/ पौर्ण--मासी f. (629615 स्य्-अधिकरणn. N. of wk. )

"https://sa.wiktionary.org/w/index.php?title=पौर्णमासी&oldid=325606" इत्यस्माद् प्रतिप्राप्तम्