पौर्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर्व [paurva] पौर्वक [paurvaka], पौर्वक a. (-र्वी f.)

Relating to the past.

Relating to the east, eastern.

Coming in succession (परंपरागत); एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः Rām.1.7.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौर्व mf( ई)n. (fr. पूर्व)relating or belonging to the past

पौर्व mf( ई)n. relating to the east , eastern W.

पौर्व वृद्धिform of पूर्वin comp.

"https://sa.wiktionary.org/w/index.php?title=पौर्व&oldid=325697" इत्यस्माद् प्रतिप्राप्तम्