सामग्री पर जाएँ

पौष्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्करम्, क्ली, (पुष्करस्येदमिति । पुष्कर + अण् ।) पुष्करमूलम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो गुणाश्च यथा, -- “उक्तं पुष्करमूलन्तु पौष्करं पुष्करञ्च तत् । पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः ॥ पौष्करं कटुकन्तिक्तमुक्तं वातकफज्वरान् । हन्ति शोथारुचिश्वासान् विशेषात् पार्श्वशूल- नुत् ॥” अस्य प्रतिनिधिर्यथा, -- “पौष्कराभावतः कुष्ठम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्कर नपुं।

पुष्करमूलम्

समानार्थक:पुष्कर,काश्मीर,पद्मपत्र,पौष्कर

2।4।145।2।4

अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका। मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्कर¦ न॰ पुष्करस्याकारोऽस्त्यस्य सूले प्रज्ञा॰ अण्।

१ पुष्कर-मूले राजनि॰ पुष्करस्येदम् अण्।

२ पुष्करसम्बन्धिनित्रि॰ विष्णोः पद्मतया प्रादुर्भावयुते

३ पाद्मे कल्पे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्कर¦ mfn. (-रः-री-रं) Relating to a pond, to a lotus, to fragrant Costus, &c. E. पुष्कर, q. v., अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्कर [pauṣkara] रक [raka], रक (-री, -की f.) Relating to the blue lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्कर mf( ई)n. relating to or made of or connected with the blue lotus MBh. Hariv. Pur.

पौष्कर mf( ई)n. ( m. with or scil. प्रादुर्-भाव, " the appearance of विष्णुin the form of a lotus flower " Hariv. )

पौष्कर mf( ई)n. relating to or derived from Costus Speciosus or -CCostus Arabicus

पौष्कर n. the root (with or sc. मूल)or fruit of -CCostus -SpSpeciosus or Arc Sus3r. L.

पौष्कर n. N. of wk.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the blue colour; of विष्णु (प्रादुर्भाव). M. १७१. ६४ and ७०.

"https://sa.wiktionary.org/w/index.php?title=पौष्कर&oldid=433092" इत्यस्माद् प्रतिप्राप्तम्