पौष्टिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्टिकम्, क्ली, (पुष्ट्यै वृद्ध्यै हितमिति । पुष्ठि + ठञ् ।) क्षौरसमये गात्राच्छादनवस्त्रविशेषः । कावाइ इति भाषा ॥ अस्य गुणाः । धनचिह्न- त्वम् । आयुष्यत्वम् । शुचित्वम् । रूपविराजन- त्वञ्च । इति राजवल्लभः ॥ धन्यं धनचिह्रम् । बल्यमिति वा पाठः । पुष्टिर्धनजनादीनां वृद्धि- रित्यभिधीयते । तद्धेतुभूत्रं कर्म्म । इति दुर्ग- भञ्जः ॥ (पुष्टिहिते, त्रि । यथा, महाभारते । १२ । २९६ । २९ । “सतां वृत्तमधिष्ठाय निहीनानुज्जिहीर्षवः । मन्त्रवर्ज्जं न दुष्यन्ति कुर्व्वाणाः पौष्ठिकीः क्रियाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्टिक¦ त्रि॰ पुष्ट्यै हितम् ठक्। पुष्टिसाधने कर्मभेदे
“पुष्टि-र्धनजनादीनां वृद्धिरित्यभिधीयते। तद्वेतृभूतं यत् कर्मपौष्टिकं तदिहोच्यते” स्मृतिदुर्गभञ्जनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्टिक¦ mfn. (-कः-की-कं)
1. Preservative, protective, nutritive, &c.
2. Nutritious, fattening. n. (-कं) A cloth worn when the ceremony of tonsure is performed. E. पुष्टि nourishing, and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्टिक [pauṣṭika], a. (-की f.)

Promoting growth or welfare; मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः Mb.12.296.29.

Nourishing, nutritive, nutritious, invigorating.

Preservative. -कम् A cloth worn during the tonsure ceremony.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष्टिक mf( ई)n. (fr. पुष्टि)relating to growth or welfare , nourishing , invigorating , furthering , promoting (with gen. ) Gr2ihya1s. Mn. MBh. etc.

पौष्टिक n. a cloth worn during the ceremony of tonsure L.

"https://sa.wiktionary.org/w/index.php?title=पौष्टिक&oldid=326115" इत्यस्माद् प्रतिप्राप्तम्