सामग्री पर जाएँ

प्यायित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्यायित¦ f. (-ता)
1. Increased.
2. Grown fat.
3. Refreshed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्यायित [pyāyita], a.

Grown, increased.

Grown fat.

Refreshed, strengthened.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्यायित mfn. fat

प्यायित mfn. grown fat

प्यायित mfn. increased

प्यायित mfn. strengthened , refreshed(= पीन) MW.

"https://sa.wiktionary.org/w/index.php?title=प्यायित&oldid=326286" इत्यस्माद् प्रतिप्राप्तम्