सामग्री पर जाएँ

प्यै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्यै, ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- अक०-अनिट् ।) अन्तःस्थाद्ययुक्तः । ङ, प्यायते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्यै¦ वृद्धौ भ्वा॰ आ॰ अक॰ अनिट्। प्यायते अप्यास्त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्यै(ङ)प्यैङ्¦ r. 1st cl. (प्यायते)
1. To grow or increase.
2. To swell. Caus. (प्याययति-ते) With आ to make comfortable.
2. To enlarge.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्यै [pyai], 1 Ā. (प्यायते, पीन)

To grow, increase, swell; अताय्यस्योत्तमं सत्त्वमप्यायि कृतकृत्यवत् Bk.6.33.

To become full or exuberant.

To overfill, surcharge.-Caus. (प्याययति-ते)

To increase, enlarge, make fat or comfortable; यैः कृतः...... क्षयी चाप्यायितः सोमः Ms.9.314.

To gratify, regale.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्यै or प्याय्cl.1 A1. ( Dha1tup. xxii , 68 ; xiv , 17 ) प्यायते( pf. पप्येGr. ; aor. अप्यायिib. ; अप्यासम्AitA1r. ; Prec. प्यायिषीमहिor प्यासिषीमहिAV. VS. Br. ; fut. प्यास्यतेor प्यायिष्यतेGr. ; प्याता, प्यायिताib. ) , to swell , be exuberant , overflow: Caus. प्याययति, तेAV. etc. ; ( Pass. प्याय्यतेBr. )to make overflow , fill up (mostly in comp. with आ-See. आ-प्यै; See. पि, पी).

"https://sa.wiktionary.org/w/index.php?title=प्यै&oldid=326321" इत्यस्माद् प्रतिप्राप्तम्