प्र

विकिशब्दकोशः तः

अर्थ:-उपरि ।
उदाहरणम् -प्रपतेत्।(उपरि गच्छेत्।)

= यन्त्रोपारोपितकोशांशः =

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्र, व्य, (प्रथयतीति । प्रथ + डः ।) विंशत्युप- सर्गान्तर्गतप्रथमोपसर्गः । अस्यार्थाः । गतिः । आरम्भः । उत्कर्षः । सर्व्वतोभावः । प्राथ- म्यम् । ख्यातिः । उत्पत्तिः । व्यवहारः । इति दुर्गादासधृतपुरुषोत्तमः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्र¦ अव्य॰ प्रथ--ड।

१ आरम्भे

२ गतौ

३ उत्कर्षे

४ प्राथम्ये

५ सर्व-तोभावे

६ उत्पत्तौ,

७ ख्यातौ

८ व्यवहारे च पुरुषोत्तमः। अस्य क्रियायोगे उपसर्गत्वम्। गतित्वञ्च। अस्यार्थभेदोदाहरणानि गणरत्नटी॰ उक्तानि यथा
“प्र आदिकर्मदीर्धेशभृशसम्भवतृप्तिवियोगशुद्धिशक्तीच्छा-शान्तिपूजाग्रदर्शनेषु” प्रयातः। प्रवालमूषिकः प्रभुर्देशस्य। प्रवदन्ति दायादाः। हिमवतो गङा प्रभवति। प्रभुक्त-मन्नम्। प्रोषितः। प्रसन्नं जलम्। प्रशक्तः। प्रार्थयते। प्रशान्तोऽग्निः। प्राञ्जलि। प्रबालम्। प्रलोकयति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्र¦ Ind. A particle and prefix, implying.
1. Progressive motion, (forth, forward, away, &c.)
2. Excess or excellence, (very, much, excee- ding.)
3. Appearance, manifestation. It corresponds with the Latin particles Pro and Præ, as in प्रकर्त्तुं To do much or well; प्रक्रमितुं To go forth or over; प्रकर्षितुं To excel; प्रकाशितुं To display; प्रस्थातुं To go forth, set out; प्रकमम् Very willingly; प्रमृगम् When the deer go forth, (the time, &c.) See the following compounds. E. प्रथ् to be famous, &c. aff. ड।

प्र(प्रा)वट¦ m. (-टः) Wheat. E. प्र before, वट् to divide, aff. अट् | [Page494-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्र [pra], ind.

As a prefix to verbs it means 'forward', 'forth', 'in front', 'onward', 'before', 'away', as in प्रगम्, प्रस्था, प्रचर्, प्रया &c.

With adjectives it means 'very', 'excessively', 'very much' &c.; प्रकृष्ट, प्रमत्त &c., see further on.

With nouns whether derived from verbs or not, it is used in the following senses according to G. M.: (a) beginning, commencement; (प्रयाणम्, प्रस्थानम्, प्राह्ण); (b) length (प्रवालभूषिक); (c) power (प्रभु); (d) intensity, excess (प्रवाद, प्रकर्ष, प्रच्छाय प्रगुण); (e) source or origin (प्रभव, प्रपौत्र); (f) completion, perfectness, satisfaction (प्रभुक्तमन्नम्); (g) destitution, separation, being without (प्रोषिता, प्रपर्णवृक्षः); (h) apart (प्रज्ञु); (i) excellence (प्राचार्यः); (j) purity (प्रसन्नं जलम्); (k) wish (प्रार्थना); (l) cessation (प्रशम); (m) adoration, respect (प्राञ्जलिः who respectfully folds his hands together); (n) prominence (प्रणस, प्रवाल). In the Veda it is often used as a separable adverb; cf. प्र आदिकर्मदीर्घेशभृशसंभवतृप्तिवियोगशुद्धिशक्तीच्छाशान्तिपूजाग्रहर्शनेषु.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्र ind. before

प्र ind. forward , in front , on , forth(mostly in connection with a verb , esp. with a verb of motion which is often to be supplied ; sometimes repeated before the verb See. Pa1n2. 8-1 , 6 ; rarely as a separate word e.g. AitBr. ii , 40 )

प्र ind. as a prefix to subst. = forth , awaySee. प्र-वृत्ति, प्र-स्थान

प्र ind. as pref. to adj. = excessively , very , muchSee. प्र-चण्ड, प्र-मत्त

प्र ind. in nouns of relationship = great-See. प्र-पितामह, प्र-पौत्र

प्र ind. (according to native lexicographers it may be used in the senses of गति, आ-रम्भ, उत्-कर्ष, सर्वतो-भाव, प्राथम्य, ख्याति, उत्-पत्ति, व्य्-अवहार) RV. etc. etc. [ cf. पुरस्, पुरा, पूर्व; Zd. fra ; Gk. ? ; Lat. pro ; Slav. pra- , pro- ; Lith. pra- ; Goth. fau4r , fau4ra ; Germ. vor ; Eng. fore.]

प्र mfn. ( पॄor प्रा)filling , fulfilling

प्र mfn. (n. fulfilment ifc. ; See. आकूति-, कक्ष्य-, काम-)

प्र mfn. like , resembling( ifc. ; See. इक्षु-, क्षुर-).

"https://sa.wiktionary.org/w/index.php?title=प्र&oldid=501079" इत्यस्माद् प्रतिप्राप्तम्