प्रकटीकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकटीकरण¦ n. (-णं) Making visible or apparent, displaying, manifesting. E. प्रकट, and करण making, च्वि aug.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकटीकरण/ प्र- n. making visible , manifesting , proclaiming Cat.

"https://sa.wiktionary.org/w/index.php?title=प्रकटीकरण&oldid=501085" इत्यस्माद् प्रतिप्राप्तम्