प्रकथ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकथ् [prakath], 1 U. To announce, proclaim, narrate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकथ्/ प्र- P. -कथयति( ind.p. कथय्यPa1n2. 6-4 , 56 Sch. ) , to announce , proclaim R.

"https://sa.wiktionary.org/w/index.php?title=प्रकथ्&oldid=326503" इत्यस्माद् प्रतिप्राप्तम्