प्रकाण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाण्डः, पुं, क्ली, (प्रकृष्टः काण्डः इति प्रादिसमासः ।) मूलादारभ्य शाखावधिवृक्ष- भागः । गु~डी इति भाषा ॥ तत्पर्य्यायः । स्कन्धः २ । इत्यमरः । २ । ४ । १० ॥ काण्डम् ३ । इति शब्दरत्नावली ॥ दण्डः ४ । इति राज- निर्घण्टः ॥ विटपः । शस्तः । इति मेदिनी । डे, ३१ ॥ (यथा, अमरे । १ । ४ । २७ । “मतल्लिका मतर्च्चिका प्रकाण्डमुद्घतल्लजौ । प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥”) प्रकाण्ड + स्वार्थे कन्प्रत्ययेन प्रशस्तार्थे । यथा, भट्टौ । ५ । ६ । “दण्डकामध्यवात्तां यौ वीर ! रक्षःप्रकाण्डकौ । नृर्भ्या संख्येऽकृषातां तौ सभृत्यौ भूमिवर्द्धनौ ॥” “रक्षःप्रकाण्डकौ प्रशस्तौ राक्षसौ ।” इति तट्टीकायां जयमङ्गलः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाण्ड पुं।

प्रशस्तम्

समानार्थक:मतल्लिका,मचर्चिका,प्रकाण्ड,उद्ध,तल्लज,सत्,रूप्य

1।4।27।1।3

मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः॥

पदार्थ-विभागः : , शेषः

प्रकाण्ड पुं-नपुं।

वृक्षमूलमारभ्य_शाखावधिभागः

समानार्थक:प्रकाण्ड,स्कन्ध

2।4।10।2।1

नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः। अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः॥

वृत्तिवान् : तक्षः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाण्ड¦ पु॰ प्रकृष्टः काण्डः प्रा॰ त॰। वृक्षस्य मूलादारभ्य शा-खान्ते भागे।

२ प्रशस्ते न॰।

३ विटपे पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाण्ड¦ mn. (-ण्डः-ण्डं)
1. The stem of a tree, the part between the root and the branches.
2. A branch, a shoot.
3. Excellence, happiness, (or used as an attributive without admitting variation of gender,) excellent, best, happy. E. प्र implying excess or superiority, कम् to desire, aff. ड, and the penultimate vowel made long by special rule.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाण्डः [prakāṇḍḥ] ण्डम् [ṇḍam], ण्डम् 1 The trunk of a tree from the root to the branches; कदलीप्रकाण्डरुचिरोरुतरुः Śi.9.45.

A branch, shoot.

(At the end of comp.) anything excellent or pre-eminent of its kind; ऊरुप्रकाण्डद्वितयेन तस्याः N.7.93; क्षत्रप्रकाण्डः Mv.4.35;5.48.

A kind of necklace; Kau. A.2.11.29. -ण्डः The upper part of the arm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाण्ड/ प्र-काण्ड mn. the stem or trunk of a tree from the root to the branches S3is3. ix , 45

प्रकाण्ड/ प्र-काण्ड mn. a branch , shoot W.

प्रकाण्ड/ प्र-काण्ड m. ( ifc. )anything excellent of its kind Mcar. Ba1lar. Naish. (See. गो-, -मन्त्रि-; also डकBhat2t2. )

प्रकाण्ड/ प्र-काण्ड m. the upper part of the arm L. (See. प्र-गण्ड).

"https://sa.wiktionary.org/w/index.php?title=प्रकाण्ड&oldid=501108" इत्यस्माद् प्रतिप्राप्तम्