प्रकाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकामम्, त्रि, (प्रगतं काममिति प्रादिसमासः ।) यथेप्सितम् । इत्यमरः ॥ (यथा, महाभारते । ४ । १३ । २९ । “चित्रमाल्याम्बरधरा सर्व्वाभरणभूषिता । कामं प्रकामं सेव त्वं मया सह विलासिनि ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाम¦ त्रि॰ प्रगतः कामम् प्रा॰ स॰।

१ यथेष्टे अमरः। प्रा॰ व॰।

२ प्रकृष्टकामके त्रि॰।

३ देवभेदे पु॰ यजु॰

३० ।

१२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाम¦ f. (-मा) Adj.
1. Much, excessive, to the heart's content.
2. Am- orous. m. (-मः) Desire, pleasure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाम [prakāma], a.

Amorous.

Excessive, much, to the heart's content, at pleasure; प्रकामविस्तार R.2.11; प्रकामालोकनीयताम् Ku.2.24. -मः Desire, pleasure, satisfaction. -मम् ind.

Very much, exceedingly; जातो ममायं विशदः प्रकामम् (अन्तरात्मा) Ś.4.22; R.6.44; Mk. 5.25.

Sufficiently, to the heart's content, according to wish or desire.

Voluntarily, willingly; ये तिष्ठन्ति भवन्तु ते$पि गमने कामं प्रकामोद्यमाः Mu.1.25. -भुज् a. eating till satisfied or to the heart's content; न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः R.1.66.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाम/ प्र-काम m. joy , delight VS.

प्रकाम/ प्र-काम m. pl. objects of desire R.

प्रकाम/ प्र-काम ibc. with delight , willingly , according to desire , sufficiently , very much , indeed MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रकाम&oldid=501111" इत्यस्माद् प्रतिप्राप्तम्