प्रकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकारः, पुं, (प्रभेदकरणं प्रकृष्टकरणं वेति । प्र + कृ + घञ् ।) भेदः । (यथा, पञ्चदश्याम् । ७ । १४४ । “अश्नाति वा नवाश्नाति भुङ्क्ते वा स्वेच्छया- न्यथा । येन केन प्रकारेण क्षुघामपनिनीषति ॥”) सादृश्यम् । इत्यमरः । २ । ९ । ५७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकार पुं।

भेदः

समानार्थक:भेद,उपजाप,वृत्तान्त,विधा,प्रकार,अन्तर,तु,पुनर्

3।3।163।1।1

प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती। किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥

पदार्थ-विभागः : , क्रिया

प्रकार पुं।

सादृश्यम्

समानार्थक:प्रकार,अनु

3।3।163।1।1

प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती। किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकार¦ पु॰ प्र + कृ + घञ्।

१ भेदे

२ सादृश्ये च अमरः।

३ वि-शिष्टज्ञाने विशेषणतया भासमाने पदार्थे
“स्वव्यधिकरण-प्रकारावच्छिन्ना या या विषयता तदनिरूपकत्वस सर्वांशेभ्रमभिन्नत्वमिति” गदाधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकार¦ m. (-रः)
1. Difference.
2. Similitude. n. (-रं)
1. Sort, kind, species.
2. Way, mode, manner.
3. Property, quality, speciality, E. प्र before, कृ to do, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकारः [prakārḥ], 1 Manner, mode, way, fashion; कः प्रकारः किमेतत् Māl.5.2.

Sort, kind, variety, species; oft. in comp.; बहुप्रकार manifold; त्रिप्रकार, नाना˚ &c.

Similitude.

Speciality, special property or quality; तद्वतितत्प्रकारको$नुभवः प्रमा T. S.

Difference.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकार/ प्र-कार etc. See. प्र-कृ.

प्रकार/ प्र-कार m. sort , kind , nature , class , species , way , mode , manner , APra1t. Kaus3. Mn. MBh. etc.

प्रकार/ प्र-कार m. केन प्रकारेण, in what way? how? Pan5c.

प्रकार/ प्र-कार m. रैः, in one way or another R.

प्रकार/ प्र-कार m. रामायणस्य भारतस्य वा प्रकारः, a kind of R. or MBh. Ra1jat. (mostly ifc. mfn. ; See. त्रि-" of three kinds " , नाना-, बहु-)

प्रकार/ प्र-कार m. similitude or difference L.

"https://sa.wiktionary.org/w/index.php?title=प्रकार&oldid=501112" इत्यस्माद् प्रतिप्राप्तम्